Resources

description

img
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

    Swami Nirviseshananda Tirtha

Nutan Swamiji begins the discourse revealing Arjuna’s desire-motivated mindset which is in stark contrast to a yoga-oriented mindset. He explains how to do through karma i.e. doing work to express joy and not to get joy. Such an attitude requires a free mind merged with seeking.

Swamiji reinforces the definition of Stitha Prajna – the Samadhi state of a knower. There is no Subject-Object division in such a state, and the individuality is dissolved in consciousness. Such a seeker has renounced all desires, even the desire for self-realisation. He has an impersonal association with both sukha and dukha. He does not cling to anything in this world at all. When he interacts, he does so with a yoga attitude in mind and intelligence, what the Gita calls the samatva-yoga.

Slokas chanted in the track:

(Timestamp: 00:14:16)
येनाहं नामृता स्यां किमहं तेन कुर्याम्।
yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām।
(Brihadaranyaka Upanishad 2.4.3)

(Timestamp: 00:16:05)
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः
yo vā etadakṣaraṃ gārgyaviditvā’smāllokātpraiti sa kṛpaṇaḥ
(Brihadaranyaka Upanishad 3.8.10)

(Timestamp: 00:19:05)
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥

dūreṇa hyavaraṃ karma buddhiyogād-dhanañjaya ।
buddhau śaraṇam-anviccha kṛpaṇāḥ phalahetavaḥ ॥
(Bhagavad Gita 2.49)

(Timestamp: 00:19:24)
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya ।
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ॥
(Bhagavad Gita 2.48)

(Timestamp 00:29:18)
न जायते म्रियते वा कदाचिन्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे ॥

na jāyate mriyate vā kadācin
nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ।
ajo nityaḥ śāśvato’yaṃ purāṇo
na hanyate hanyamāne śarīre ॥
(Bhagavad Gita 2.20)

(Timestamp 00:29:34)
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ ।
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ॥
(Bhagavad Gita 2.23)

(Timestamp 00:31:55)
स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥

sthitaprajñasya kā bhāṣā samādhisthasya keśava ।
sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim ॥
(Bhagavad Gita 2.54)

(Timestamp: 00:35:15)
प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥

prajahāti yadā kāmānsarvānpārtha manogatān ।
ātmanyev-ātmanā tuṣṭaḥ sthitaprajñas-tadocyate ॥
(Bhagavad Gita 2.55)

(Timestamp: 00:38:59)
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥

duḥkheṣv-anudvignamanāḥ sukheṣu vigataspṛhaḥ ।
vītarāga-bhaya-krodhaḥ sthitadhīr-munirucyate ॥
(Bhagavad Gita 2.56)

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

Swami Nirviseshananda Tirtha

You Might Be Interested In

Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

    Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon