Resources

description

img
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

    Swami Nirviseshananda Tirtha

The human being is always running in pursuit of happiness. But this happiness is always sought from the multiplicity of the outside world, which being temporary, is unable to give lasting happiness. In order to remain permanently happy, the Bhagavad Gita reveals a two step process a) A Knowledge orientaton b) Karma Nistha

Karma Nistha is the revolutionary message of Bhagavad Gita whereby activity, instead of being negated, is used as an instrument to attain the goal of self-realisation.

Nutan Swamiji also points out that until a seeker’s intelligence is humbled, the constriction of mind will not be removed. He addreses the seeker who is ready to surrender, seek refuge and discipline himself. This surrender, he says, will lead him to the goal of Self-realisation.

Slokas chanted in the track:

(Timestamp: 00:00:00)
स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥

svārājya-sāmrājya-vibhūtireṣā
bhavat-kṛpā-śrī-mahima-prasādāt |
prāptā mayā śrīgurave mahātmane
namo namaste’stu punar-namo’stu ||
Vivekacūḍāmaṇiḥ 517 ||

(Timestamp: 00:00:52)
नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः ।
यदेतद्विश्वरूपेण राजते गुरुराज ते ॥

namastasmai sadaikasmai kasmai-cinmahase namaḥ |
yadetad-viśvarūpeṇa rājate gururāja te ||
Vivekacūḍāmaṇiḥ 519 ||

(Timestamp: 00:01:30)
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥

pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ
vyāsena grathitāṃ purāṇamuninā madhye mahābhāratam ।
advaitāmṛtavarṣiṇīṃ bhagavatīm-aṣṭādaśādhyāyinīṃ
amba tvām-anusandadhāmi bhagavadgīte bhavedveṣiṇīm ॥
(Bhagavad Gita Mahatmyam)

(Timestamp: 00:02:07)
सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥

sarvopaniṣado gāvo dogdhā gopāla nandanaḥ ।
pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat ॥
(Bhagavad Gita Mahatmyam)

(Timestamp: 00:02:25)
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥

yaṃ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavaiḥ
vedaiḥ sāṅgapadakram-opaniṣadair-gāyanti yaṃ sāmagāḥ ।
dhyānāvasthita-tadgatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ॥
(Bhagavad Gita Mahatmyam)

(Timestamp: 00:22:55)
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ।
śraddhāmayo’yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ ।
(Bhagavad Gita 17.3)

(Timestamp: 00:29:37)
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥

yadā pañcāvatiṣṭhante jñānāni manasā saha ।
buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim ॥
(Kathopanishad 2.3.10)

(Timestamp: 00:33:11)
नायमात्मा प्रवचनेन लभ्यो
न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यः
तस्यैष आत्मा विवृणुते तनूꣳ स्वाम् ॥

nāyamātmā pravacanena labhyo
na medhayā na bahunā śrutena ।
yamevaiṣa vṛṇute tena labhyaḥ
tasyaiṣa ātmā vivṛṇute tanūꣳ svām ॥
(Kathopanishad 1.2.23)

(Timestamp: 00:37:15)
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥

yathā dīpo nivātastho neṅgate sopamā smṛtā ।
yogino yatacittasya yuñjato yogamātmanaḥ ॥
(Bhagavad Gita 6.19)

(Timestamp: 00:46:45)
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam ।
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ॥
(Bhagavad Gita 1.45)

(Timestamp: 00:51:47)
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam ।
(Bhagavad Gita 18.12)

(Timestamp: 00:54:45)
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate ।
hatvā’pi sa imā~llokānna hanti na nibadhyate ॥
(Bhagavad Gita 18.17)

(Timestamp: 00:56:33)
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥

kutastvā kaśmalamidaṃ viṣame samupasthitam ।
anāryajuṣṭam-asvargyam-akīrtikaram-arjuna ॥
klaibyaṃ mā sma gamaḥ pārtha naitat-tvayy-upapadyate ।
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ॥
(Bhagavad Gita 2.2,2.3)

(Timestamp: 01:00:37)
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

kārpaṇya-doṣopahata-svabhāvaḥ
pṛcchāmi tvāṃ dharma-sammūḍhacetāḥ ।
yacchreyaḥ syānniścitaṃ brūhi tanme
śiṣyaste’haṃ śādhi māṃ tvāṃ prapannam ॥
(Bhagavad Gita 2.7)

(Timestamp: 01:13:20)
प्रबुद्धं विमुक्तं विकारादिहीनं
प्रसन्नं सदा नित्यबोधस्वरूपम्।
परं निश्चलं निर्गुणं सर्वरूपं
भजेऽहं सदानुस्मरामि प्रणौमि॥

prabuddhaṃ vimuktaṃ vikārādihīnaṃ
prasannaṃ sadā nityabodhasvarūpam।
paraṃ niścalaṃ nirguṇaṃ sarvarūpaṃ
bhaje’haṃ sadānusmarāmi praṇaumi॥
(Written by Swami Bhoomananda Tirtha)

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

Swami Nirviseshananda Tirtha

You Might Be Interested In

Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

    Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon