Resources

description

img
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

    Swami Nirviseshananda Tirtha

Nutan Swamiji reveals why Vyasa deva chose the background of a warfield for the Bhagavad Gita instead of a peaceful setting. This scientific scripture brings home the message that spirituality is not only to be practised away from the world of activity. Instead, it is to be applied in the midst of intense activity. This knowledge is necessary to equip everyone with the ability for any kind of activity in this world. He reveals the process of withdrawing one’s orientation from the outside world to one’s within, with the help of the knowledge of Oneness. Once established, such an individual does not get affected by anything that happens outside, instead works for the benefit of the world even in the most trying situations. That is the attitude of Sarvabhute-hite Rataah.

Slokas chanted in the track:

(Timestamp: 00:00:00)

स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥


svārājya-sāmrājya-vibhūtireṣā
bhavat-kṛpā-śrī-mahima-prasādāt |
prāptā mayā śrīgurave mahātmane
namo namaste’stu punar-namo’stu ||
Vivekacūḍāmaṇiḥ 517 ||

(Timestamp: 00:00:52)

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः ।
यदेतद्विश्वरूपेण राजते गुरुराज ते ॥


namastasmai sadaikasmai kasmai-cinmahase namaḥ |
yadetad-viśvarūpeṇa rājate gururāja te ||
Vivekacūḍāmaṇiḥ 519 ||

(Timestamp: 00:01:30)

पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवेद्वेषिणीम् ॥


pārthāya pratibodhitāṃ bhagavatā nārāyaṇena svayaṃ
vyāsena grathitāṃ purāṇamuninā madhye mahābhāratam ।
advaitāmṛtavarṣiṇīṃ bhagavatīm-aṣṭādaśādhyāyinīṃ
amba tvām-anusandadhāmi bhagavadgīte bhavedveṣiṇīm ॥
(Bhagavad Gita Mahatmyam)

(Timestamp: 00:02:07)

सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥


sarvopaniṣado gāvo dogdhā gopāla nandanaḥ ।
pārtho vatsaḥ sudhīrbhoktā dugdhaṃ gītāmṛtaṃ mahat ॥
(Bhagavad Gita Mahatmyam)

(Timestamp: 00:02:25)

यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैः
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥


yaṃ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavaiḥ
vedaiḥ sāṅgapadakram-opaniṣadair-gāyanti yaṃ sāmagāḥ ।
dhyānāvasthita-tadgatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ॥
(Bhagavad Gita Mahatmyam)

(Timestamp: 00:41:55)

पराञ्चि खानि व्यतृणत् स्वयम्भू-
स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
दावृत्तचक्षुरमृतत्वमिच्छन् ॥


parāñci khāni vyatṛṇat svayambhū-
stasmātparāṅpaśyati nāntarātman ।
kaściddhīraḥ pratyagātmānamaikṣa-
dāvṛttacakṣuramṛtatvamicchan ॥
(Kathopanishad 2.1.1)

(Timestamp: 01:00:22)

प्रबुद्धं विमुक्तं विकारादिहीनं
प्रसन्नं सदा नित्यबोधस्वरूपम्।
परं निश्चलं निर्गुणं सर्वरूपं
भजेऽहं सदानुस्मरामि प्रणौमि ॥


prabuddhaṃ vimuktaṃ vikārādihīnaṃ
prasannaṃ sadā nityabodhasvarūpam।
paraṃ niścalaṃ nirguṇaṃ sarvarūpaṃ
bhaje’haṃ sadānusmarāmi praṇaumi॥
(Written by Swami Bhoomananda Tirtha)

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

Swami Nirviseshananda Tirtha

You Might Be Interested In

Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

    Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon