Resources

description

img
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

    Swami Nirviseshananda Tirtha

The Bhagavad Gita declares that the joy in life is missed because joy does not come from external objects, but from expansion of the mind. That joy is missed because of the infinite desires that we nurture within us. Nutan Swamiji guides us that elimination of desires should be initially pursued by fulfiling dharmic desires only, and then gradually giving up desires completely. He shows us the way to achieve the goal through samatva yoga or buddhi yoga.

Through the example of Arjuna, Swamiji explains how human being is a part of creation,
so his performance in the world should only be as an offering, a yajna with no selfish aim. He elucidates how by not getting attached to the subjective results of action, one can remain unaffected by all attractions and repulsions. The term used is naishkarma, the real inactivity, which is a state of stillness while interacting in the world.

Slokas chanted in the track:

(Timestamp: 00:00:00)
स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहिमप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥

svārājya-sāmrājya-vibhūtireṣā
bhavat-kṛpā-śrī-mahima-prasādāt |
prāptā mayā śrīgurave mahātmane
namo namaste’stu punar-namo’stu ||
Vivekacūḍāmaṇiḥ 517 ||

(Timestamp: 00:00:52)
नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः ।
यदेतद्विश्वरूपेण राजते गुरुराज ते ॥

namastasmai sadaikasmai kasmai-cinmahase namaḥ |
yadetad-viśvarūpeṇa rājate gururāja te ||
Vivekacūḍāmaṇiḥ 519 ||

(Timestamp: 00:10:29)
धारणात् धर्म इत्याहुः धर्मों धारयति प्रजाः।
dhāraṇāt dharma ityāhuḥ dharmoṃ dhārayati prajāḥ ।
(Mahabharata 12.110.11)

(Timestamp: 00:11:35)
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
dharma eva hato hanti dharmo rakṣati rakṣitaḥ ।
(Manu Smriti 8.15)

(Timestamp: 00:14:46)
यदहरेव विरजेत्तदहरेव प्रव्रजेत्
yadahareva virajettadahareva pravrajet
(Jabala Upanishad)

(Timestamp: 00:23:20)
अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam ।
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ॥
(Bhagavad Gita 1.45)

(Timestamp: 00:25:10)
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥

yadā yadā hi dharmasya glānirbhavati bhārata ।
abhyutthānamadharmasya tadātmānaṃ sṛjāmyaham ॥
(Bhagavad Gita 4.7)

(Timestamp: 00:38:36)
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥

karmaṇyevādhikāraste mā phaleṣu kadācana ।
mā karmaphalaheturbhūrmā te saṅgo’stvakarmaṇi ॥
(Bhagavad Gita 2.47)

(Timestamp: 00:41:01)
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥

aniṣṭamiṣṭaṃ miśraṃ ca trividhaṃ karmaṇaḥ phalam ।
bhavatyatyāgināṃ pretya na tu saṃnyāsināṃ kvacit ॥
(Bhagavad Gita 18.12)

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥

yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate ।
hatvā’pi sa imā~llokānna hanti na nibadhyate ॥
(Bhagavad Gita 18.17)

(Timestamp: 00:47:26)
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya ।
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ॥
(Bhagavad Gita 2.48)

(Timestamp: 00:48:51)
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate ।
saṅgātsañjāyate kāmaḥ kāmātkrodho’bhijāyate ॥
(Bhagavad Gita 2.62)

(Timestamp: 00:55:51)
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥

yo’yaṃ yogastvayā proktaḥ sāmyena madhusūdana ।
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām ॥
(Bhagavad Gita 6.33)

(Timestamp: 00:57:19)
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

asaṃśayaṃ mahābāho mano durnigrahaṃ calam ।
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥
(Bhagavad Gita 6.35)

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14

Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 3

Swami Nirviseshananda Tirtha

You Might Be Interested In

Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 4

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 1

    Swami Nirviseshananda Tirtha

0:0 / 0:0
Bhagavadgeeta – Sattv...
Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

Swami Nirviseshananda Tirtha

  • Bhagavadgeeta – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 2

    Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon