Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

39 kara-charana-krtam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 39 kara-charana-krtam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम्।
विहितमविहितं वा सर्वमेतत्क्षमस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो॥५॥
– शिवमानसपूजा ५

kara-caraṇa-kṛtaṃ vāk-kāyajaṃ karmajaṃ vā
śravaṇa-nayanajaṃ vā mānasaṃ vā’parādham ।
vihitam-avihitaṃ vā sarvam-etat-kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho।।
– Śivamānasapūjā 5

Whatever guilt has been incurred by me by hands and feet or by speech and body, through activities of other kinds, by means of ears and eyes, or by the mind; be they orderly or disorderly, bear with me for everything done, spoken and thought; O lord Siva, the sea of mercy, O Siva, Mahadeva, Sambho, bear with me surely.

Atma Sudha Verse by Verse (Fountain of Bliss)

39 kara-charana-krtam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

05 durvaara-samsaara
05 durvaara-samsaara

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 durvaara-samsaara

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
33 svaaraajya samraajya
33 svaaraajya samraajya

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 33 svaaraajya samraajya

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon