Resources

description

img
Song of the Soul - Verse by Verse

21 Om-Aapyaayanthu-Mamaangaani

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 21 Om-Aapyaayanthu-Mamaangaani

    Ma Gurupriya & Swami Nirviseshananda Tirtha

ओं आप्यायन्तु ममाङ्‌गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं । माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्तु अनिराकरणं मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥
ओं शान्ति: शान्ति: शान्ति: ॥

oṃ āpyāyantu mamāṅ‌gāni vāk prāṇaścakṣuḥ śrotramatho balamindriyāṇi
ca sarvāṇi । sarvaṃ brahmaupaniṣadaṃ । māhaṃ brahma nirākuryāṃ
mā mā brahma nirākarodanirākaraṇamastu anirākaraṇaṃ me’stu ।
tadātmani nirate ya upaniṣatsu dharmāste mayi santu । te mayi santu ॥
oṃ śānti: śānti: śānti: ॥

Om. May my limbs, speech, life-forces, eyes, ears, strength elements (muscles, etc) and all the senses, become well nourished (with sattva-guṇa). Everything is indeed the Brahman extolled by the Upanishads. Let me not deny the Brahman. Also let not the Brahman disown me. Let there be no denial from me. Let me, who is devoted to the Self, be enriched with all the virtues extolled in the Upanishads. Let these enrich me. Oṃ śānti: śānti: śānti:

Song of the Soul - Verse by Verse

21 Om-Aapyaayanthu-Mamaangaani

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

22 Om-Vangme-Manasi-Pra...
22 Om-Vangme-Manasi-Pratishtitha

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 22 Om-Vangme-Manasi-Pratishtitha

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
18 Om Yas-Chandasaam-Rs...
18 Om Yas-Chandasaam-Rshabho

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 18 Om Yas-Chandasaam-Rshabho

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
16 Om Shanno-Mitra-Sham...
16 Om Shanno-Mitra-Sham-varunaha

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 16 Om Shanno-Mitra-Sham-varunaha

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon