Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 52 na tasya kaaryam karanam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

न तस्य कार्यं करणं च विद्यते
न तत्समश्चाभ्यधिकश्च दृश्यते ।
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविकी ज्ञानबलक्रिया च ॥ ८॥

-श्वेताश्वतर उपनिशत् ६.८

na tasya kāryaṃ karaṇaṃ ca vidyate
na tat-samaścābhyadhikaś-ca dṛśyate ।
parāsya śaktir-vividhaiva śrūyate
svābhāvikī jñāna-balakriyā ca ।।
-Śvetāśvataropaniṣad 6.8

 

Atma Sudha Verse by Verse (Fountain of Bliss)

52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

26 nimittam manas-chaks...
26 nimittam manas-chakshur-aadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 26 nimittam manas-chakshur-aadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
51 tameesvaraanaam para...
51 tameesvaraanaam paramam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 51 tameesvaraanaam paramam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
04 srotriyo-avrijino-ak...
04 srotriyo-avrijino-akaamahato

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 srotriyo-avrijino-akaamahato

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon