51 krishna tvadeeya

description

img
Inner Embrace Verse by Verse

51 krishna tvadeeya

Swami Bhoomananda Tirtha

  • 51 krishna tvadeeya

    Swami Bhoomananda Tirtha

कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥
मुकुन्दमालास्तोत्रम् 7

kṛṣṇa tvadīya-padapaṅkaja-pañjarānte
adyaiva me viśatu mānasa-rājahaṃsaḥ ।
prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ
kaṇṭh-āvarodhana-vidhau smaraṇaṃ kutaste ॥
Mukundamālā Stotram 7

O Kṛṣṇa! May my swan-like mind enter the cage of Your lotus feet, today itself. Because, at the time of death, when the throat gets choked with phlegm, wind and bile, how can one remember You !

Inner Embrace Verse by Verse

51 krishna tvadeeya

Swami Bhoomananda Tirtha

You Might Be Interested In

58 nalini-dala-gata
58 nalini-dala-gata

Swami Bhoomananda Tirtha

  • 58 nalini-dala-gata

    Swami Bhoomananda Tirtha

0:0 / 0:0
33 labdhva kathancin
33 labdhva kathancin

Swami Bhoomananda Tirtha

  • 33 labdhva kathancin

    Swami Bhoomananda Tirtha

0:0 / 0:0
21 tasmai sa vidvaan
21 tasmai sa vidvaan

Swami Bhoomananda Tirtha

  • 21 tasmai sa vidvaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon