Resources

description

img
Inner Embrace Verse by Verse

51 krishna tvadeeya

Swami Bhoomananda Tirtha

  • 51 krishna tvadeeya

    Swami Bhoomananda Tirtha

कृष्ण त्वदीयपदपङ्कजपञ्जरान्ते
अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः
कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥
मुकुन्दमालास्तोत्रम् 7

kṛṣṇa tvadīya-padapaṅkaja-pañjarānte
adyaiva me viśatu mānasa-rājahaṃsaḥ ।
prāṇa-prayāṇa-samaye kapha-vāta-pittaiḥ
kaṇṭh-āvarodhana-vidhau smaraṇaṃ kutaste ॥
Mukundamālā Stotram 7

O Kṛṣṇa! May my swan-like mind enter the cage of Your lotus feet, today itself. Because, at the time of death, when the throat gets choked with phlegm, wind and bile, how can one remember You !

Inner Embrace Verse by Verse

51 krishna tvadeeya

Swami Bhoomananda Tirtha

You Might Be Interested In

39 aayur-nashyati pasya...
39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

  • 39 aayur-nashyati pasyataam

    Swami Bhoomananda Tirtha

0:0 / 0:0
16 yatra pravishtaa
16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon