Resources

description

img
Inner Embrace Verse by Verse

29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

कर्तव्यमस्ति न ममेह न किंचिदेव स्थातव्यमित्यतिमना भुवि संस्थितोऽस्मि ।
संशान्तया सततसुप्तधियैव वृत्या कार्यं करोमि न च किंचिदहं करोमि
योगवासिष्ठ रामायणम २.१०.४४

kartavyamasti na mameha na kiṃcideva sthātavyamityatimanā bhuvi saṃsthito’smi |
saṃśāntayā satatasuptadhiyaiva vṛtyā kāryaṃ karomi na ca kiṃcidahaṃ karomi
Yogavāsiṣṭha Rāmāyaṇam 2.10.44

I have no duty to perform here, but live while I have to live free from all cares. I do my acts always with as tranquil a mind as it were in a state of sleep; I do my works with the body; but I do nothing here with my soul.

Inner Embrace Verse by Verse

29 karthavyam-asti na

Swami Bhoomananda Tirtha

You Might Be Interested In

53 bhaja govindam bhaja...
53 bhaja govindam bhaja govindam

Swami Bhoomananda Tirtha

  • 53 bhaja govindam bhaja govindam

    Swami Bhoomananda Tirtha

0:0 / 0:0
48 kaantaa ime me
48 kaantaa ime me

Swami Bhoomananda Tirtha

  • 48 kaantaa ime me

    Swami Bhoomananda Tirtha

0:0 / 0:0
04 prajnaavaan-api pand...
04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

  • 04 prajnaavaan-api pandito'pi

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon