Resources

description

img
Inner Embrace Verse by Verse

46 naanyaa sprhaa

Swami Bhoomananda Tirtha

  • 46 naanyaa sprhaa

    Swami Bhoomananda Tirtha

नान्या स्पृहा रघुपते हृदयेऽस्मदीये
सत्यं वदामि च भवानखिलान्तरात्मा ।
भक्तिं प्रयच्छ रघुपुंगव निर्भरां मे
कामादिदोषरहितं कुरु मानसं च ॥
रामचरितमानस 5.2

nānyā spṛhā raghupate hṛdaye’smadīye
satyaṃ vadāmi ca bhavān-akhilāntarātmā ।
bhaktiṃ prayaccha raghupuṅgava nirbharāṃ me
kāmādidoṣa-rahitaṃ kuru mānasaṃ ca ॥
Rāmacaritamānasa 5.2

O Lord of the Raghus, no other desire do I entertain any time in my heart. You, being the Inner Self of all, know it well. I am speaking the truth. O best of all the Raghus, grant me such devotion which is exclusive and all-engulfing, making my mind rid of desire and all other taints.

Inner Embrace Verse by Verse

46 naanyaa sprhaa

Swami Bhoomananda Tirtha

You Might Be Interested In

13 vishuddha-sattvasya ...
13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

  • 13 vishuddha-sattvasya gunaah

    Swami Bhoomananda Tirtha

0:0 / 0:0
06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
55 yaavat-pavano nivasa...
55 yaavat-pavano nivasati

Swami Bhoomananda Tirtha

  • 55 yaavat-pavano nivasati

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon