Resources

description

img
Inner Embrace Verse by Verse

45 haa krishnaachyutha

Swami Bhoomananda Tirtha

  • 45 haa krishnaachyutha

    Swami Bhoomananda Tirtha

हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपकृतां हा रक्ष मामतुराम् ।
इत्युक्त्वाऽक्षयवस्त्रसम्भृततनुं योऽरक्षदापद्गणाद्-
आर्तत्राणपरायणः स भगवान्नारायणो मे गतिः ॥
आर्तत्राणनारायणाष्टदशकं 4

hā kṛṣṇācyuta hā kṛpājalanidhe hā pāṇḍavānāṃ sakhe
kvāsi kvāsi suyodhanād-apakṛtāṃ hā rakṣa māṃāturām ।
ityuktv-ā’kṣaya-vastra-sambhṛtatanuṃ yo’rakṣadāpad-gaṇād-
ārta-trāṇa-parāyaṇaḥ sa bhagavān-nārāyaṇo me gatiḥ ॥
Ārta-trāṇa-nārāyaṇ-āṣṭa-daśakaṃ 4

O Krishna, the unfailing protector, the ocean of supreme kindness, O sure friend of the Pändava brothers; where are you now, where? Come to my rescue. I , mauled cruelly by Suyodhana in this open assembly, am in utter affliction,’ hearing Draupadi cry like this, who rescued her by making the body stay wrapped in interminable dress; He, Lord Narayana, bent always on redeeming the afflicted, is my sole refuge.

Inner Embrace Verse by Verse

45 haa krishnaachyutha

Swami Bhoomananda Tirtha

You Might Be Interested In

26 na tatra suryo bhaat...
26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

0:0 / 0:0
38 kaamo naama mahaan
38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
68 yogarato vaa
68 yogarato vaa

Swami Bhoomananda Tirtha

  • 68 yogarato vaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon