Resources

description

img
Inner Embrace Verse by Verse

34 labdhaa vidyaa

Swami Bhoomananda Tirtha

  • 34 labdhaa vidyaa

    Swami Bhoomananda Tirtha

लब्धा विद्या राजमान्या ततः किं
प्राप्ता संपत्प्राभवाढ्या ततः किम् ।
भुक्ता नारी सुन्दराङ्गी ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥
अनात्मश्रीविगर्हणम् 1

labdhā vidyā rājamānyā tataḥ kiṃ
prāptā saṃpatprābhavāḍhyā tataḥ kim ।
bhuktā nārī sundarāṅgī tataḥ kiṃ
yena svātmā naiva sākṣātkṛto’bhūt ॥
Anātma-śrī-vigarhaṇam 1
Inner Embrace Verse by Verse

34 labdhaa vidyaa

Swami Bhoomananda Tirtha

You Might Be Interested In

57 naari-stana-bhara
57 naari-stana-bhara

Swami Bhoomananda Tirtha

  • 57 naari-stana-bhara

    Swami Bhoomananda Tirtha

0:0 / 0:0
48 kaantaa ime me
48 kaantaa ime me

Swami Bhoomananda Tirtha

  • 48 kaantaa ime me

    Swami Bhoomananda Tirtha

0:0 / 0:0
02 madeeya hrdayaakaash...
02 madeeya hrdayaakaashe

Swami Bhoomananda Tirtha

  • 02 madeeya hrdayaakaashe

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon