Resources

description

img
Inner Embrace Verse by Verse

42 kara-carana-krtam

Swami Bhoomananda Tirtha

  • 42 kara-carana-krtam

    Swami Bhoomananda Tirtha

करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥
शिवमानसपूजा 5

karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vāparādham ।
vihitamavihitaṃ vā sarvametat-kṣamasva
śiva śiva karuṇābdhe śrīmahādeva śambho ॥
Śivamānasapūjā 5

Whatever guilt has been incurred by me by hands and feet or by speech and body, through activities of other kinds, by means of ears and eyes, or by the mind; be they orderly or disorderly, bear with me for everything done, spoken and thought; O lord Siva, the sea of mercy, O Siva, Mahadeva, Sambho, bear with me surely.

Inner Embrace Verse by Verse

42 kara-carana-krtam

Swami Bhoomananda Tirtha

You Might Be Interested In

38 kaamo naama mahaan
38 kaamo naama mahaan

Swami Bhoomananda Tirtha

  • 38 kaamo naama mahaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
29 karthavyam-asti na
29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

0:0 / 0:0
22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon