Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

22 nirvikalpakam-analpam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 22 nirvikalpakam-analpam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

निर्विकल्पकमनल्पमक्षरं
यत्क्षराक्षरविलक्षणं परम् ।
नित्यमव्ययसुखं निरञ्जनं
ब्रह्म तत्त्वमसि भावयात्मनि ॥
– विवेकचूडामणि: २६१

nirvikalpakam-analpam-akṣaraṃ
yat-kṣarākṣara-vilakṣaṇaṃ param ।
nityam-avyaya-sukhaṃ nirañjanaṃ
brahma tat-tvam-asi bhāvayātmani ।।
– Vivekacūḍāmaṇi: 261
Atma Sudha Verse by Verse (Fountain of Bliss)

22 nirvikalpakam-analpam

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

37 tvat paadaambujam ar...
37 tvat paadaambujam archayami

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 37 tvat paadaambujam archayami

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
21 ekam-eva sad-aneka
21 ekam-eva sad-aneka

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 21 ekam-eva sad-aneka

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon