47 sampoornam jagad-eva

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

47 sampoornam jagad-eva

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 47 sampoornam jagad-eva

    Ma Gurupriya & Swami Nirviseshananda Tirtha

सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमाः
गाङ्गं वरि समस्तवारिनिवहाः पुण्याः समस्ताः क्रियाः ।
वाचः प्राकृतसंस्कृताः श्रुतिशिरो वाराणसी मेदिनी
सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥
– धन्याष्टकं – १०

sampūrṇaṃ jagad-eva nandana-vanaṃ sarve’pi kalpa-drumā:
gāṅgaṃ-vāri samasta-vārinivahā: puṇyā: samastā: kriyā: ।
vāca: prākṛtasaṃskṛtā: śrutiśiro vārāṇasī medinī
sarvāvasthitir-asya vastu-viṣayā dṛṣṭe parabrahmaṇi ।।
– Dhanyāṣṭakam 10

To the one who has realized Brahman in all aspects, the whole world becomes the heavenly garden; all the objects the kalpavṛkṣās (the wishyielding trees); every water-flow the holy Ganges; all his actions, virtue and auspiciousness; the elevated as well as the foolish talks (words) the Vedāntavākyās; the entire earth, Vārānasī. Every thought or awareness of his reveals to Him only Brahman.

Atma Sudha Verse by Verse (Fountain of Bliss)

47 sampoornam jagad-eva

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

52 na tasya kaaryam kar...
52 na tasya kaaryam karanam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 52 na tasya kaaryam karanam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
49 ekopi krishnasya kri...
49 ekopi krishnasya kritah

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 49 ekopi krishnasya kritah

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
16 yat param sakala vaa...
16 yat param sakala vaag

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 16 yat param sakala vaag

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon