Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

14 nidraa-kalpita

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 14 nidraa-kalpita

    Ma Gurupriya & Swami Nirviseshananda Tirtha

निद्राकल्पितदेशकालविषयज्ञात्रादि सर्वं यथा
मिथ्या तद्वदिहापि जाग्रति जगत्स्वाज्ञानकार्यत्वतः ।
यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्
तस्मात्तत्त्वमसि प्रशान्तममलं ब्रह्माद्वयं यत्परम् ॥
– विवेकचूडामणि: २५२

nidrā-kalpita-deśa-kāla-viṣaya-jñātrādi sarvaṃ yathā
mithyā tadvad-ihāpi jāgrati jagat-svājñāna-kāryatvata: ।
yasmād-evam-idaṃ śarīra-karaṇa-prāṇāham-ādyapy-asat
tasmāt-tat-tvam-asi praśāntam-amalaṃ brahmādvayaṃ yat-param ।।
– Vivekacūḍāmaṇi: 252
Atma Sudha Verse by Verse (Fountain of Bliss)

14 nidraa-kalpita

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

50 krishnavrataah krish...
50 krishnavrataah krishnam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 50 krishnavrataah krishnam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
16 yat param sakala vaa...
16 yat param sakala vaag

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 16 yat param sakala vaag

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
18 bhraanti-kalpita-jag...
18 bhraanti-kalpita-jagat

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 18 bhraanti-kalpita-jagat

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon