Resources

description

img
Inner Embrace Verse by Verse

13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

  • 13 vishuddha-sattvasya gunaah

    Swami Bhoomananda Tirtha

विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति
विवेकचूडामणि: ११९

viśuddha-sattvasya guṇāḥ prasādaḥ
svātmānubhūtiḥ paramā praśāntiḥ |
tṛptiḥ praharṣaḥ param-ātmaniṣṭhā
yayā sadānandarasaṃ samṛcchati
Vivekacūḍāmaṇi: 119

The qualities of a pure being are: placidity of mind, Self-experience, supreme peacefulness, contentment, delight and Self-abidance, by virtue of which the constant bliss emerging from the supreme Reality is attained.

Inner Embrace Verse by Verse

13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

You Might Be Interested In

22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
60 kaa te kaantaa
60 kaa te kaantaa

Swami Bhoomananda Tirtha

  • 60 kaa te kaantaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
07 shantaa mahaanto
07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon