12 brahma-pratyaya-santatir

description

img
Inner Embrace Verse by Verse

12 brahma-pratyaya-santatir

Swami Bhoomananda Tirtha

  • 12 brahma-pratyaya-santatir

    Swami Bhoomananda Tirtha

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः
पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि ।
रूपादन्यदवेक्षितं किमभितश्चक्षुष्मतां दृश्यते
तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम्
विवेकचूडामणि: ५२१

brahma-pratyaya-santatir-jagadato brahmaiva tatsarvataḥ
paśy-ādhyātmadṛśā praśāntamanasā sarvāsv-avasthāsv-api|
rūpād-anyad-avekṣitaṃ kimabhi-taś-cakṣuṣmatāṃ dṛśyate
tadvad-brahmavidaḥ sataḥ kimaparaṃ buddher-vihārāspadam
Vivekacūḍāmaṇi: 521
Inner Embrace Verse by Verse

12 brahma-pratyaya-santatir

Swami Bhoomananda Tirtha

You Might Be Interested In

39 aayur-nashyati pasya...
39 aayur-nashyati pasyataam

Swami Bhoomananda Tirtha

  • 39 aayur-nashyati pasyataam

    Swami Bhoomananda Tirtha

0:0 / 0:0
52 kantare vijane vane
52 kantare vijane vane

Swami Bhoomananda Tirtha

  • 52 kantare vijane vane

    Swami Bhoomananda Tirtha

0:0 / 0:0
04 prajnaavaan-api pand...
04 prajnaavaan-api pandito'pi

Swami Bhoomananda Tirtha

  • 04 prajnaavaan-api pandito'pi

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon