Resources

description

img
Atma Sudha (Fountain of Bliss)

05 Samaashritaa ye

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Samaashritaa ye

    Ma Gurupriya & Swami Nirviseshananda Tirtha

समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः ।
भवाम्बुधिंवत्सपदं परं पदं पदं पदं यद्विपदां न तेषाम् ॥
श्रीमद् भागवतम् १०.१४.५८

samāśritā ye pada-pallava-plavaṃ
mahat-padaṃ puṇyayaśomurāre: ।
bhavāmbudhiṃ-vatsa-padaṃ paraṃ padaṃ
padaṃ padaṃ yad-vipadāṃ na teṣām ।।
Śrīmadbhāgavatam 10.14.58

खं वायुमग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् ।
सरित्समुद्रांश्च हरेः शरीरं यत्किं च भूतं प्रणमेदनन्यः ॥
श्रीमद् भागवतम् ११.०२.४१

khaṃ vāyum-agniṃ salilaṃ mahīṃ ca
jyotīṃṣi sattvāni diśo drumādīn ।
sarit-samudrāmśca hare: śarīraṃ
yat-kiñ-ca bhūtaṃ praṇamed-ananya: ।।
Śrīmadbhāgavatam 11.2.41

या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ ।
गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥
श्रीमद् भागवतम् १०.४४.१५

yā dohane’vahanane mathanopalepa-
preṅkheṅkhanārbha-ruditokṣaṇamārjanādau ।
gāyanti cainam-anurakta-dhiyo’śrukaṇṭhyo
dhanyā vraja-striya urukrama-cittayānā: ।।
Śrīmadbhāgavatam 10.44.15

सम्पूर्णं जगदेव नन्दनवनं सर्वेऽपि कल्पद्रुमाः
गाङ्गं वरि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः ।
वाचः प्राकृतसंस्कृताः श्रुतिशिरोवाराणसी मेदिनी
सर्वावस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥
धन्याष्टकं – १०

sampūrṇaṃ jagad-eva nandana-vanaṃ sarve’pi kalpa-drumā:
gāṅgaṃ-vāri samasta-vārinivahā: puṇyā: samastā: kriyā: ।
vāca: prākṛtasaṃskṛtā: śrutiśiro vārāṇasī medinī
sarvāvasthitir-asya vastu-viṣayā dṛṣṭe parabrahmaṇi ।।
Dhanyāṣṭakam 10

मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥
वैराग्यशतकम् १००

mātar-medini tāta māruta sakhe teja: subandho jala
bhrātar-vyoma nibaddha eṣa bhavatām-antya:praṇāmāñjali: ।
yuṣmat-saṅga-vaśopajāta-sukṛta-sphāra-sphuran-nirmala-
jñānāpāsta-samasta-moha-mahimā līye parabrahmaṇi ।।
Vairāgyaśatakam 100

एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय।।
महाभारतं शान्तिपर्व ४७.९२

eko’pi kṛṣṇasya kṛta: praṇāmo
daśāśvamedhāvabhṛthena tulya: ।
daśāśvamedhī punareti janma
kṛṣṇa-praṇāmī na punarbhavāya ।।
Mahābhārataṃ śāntiparva 47.92

कृष्णव्रताः कृष्णमनुस्मरन्तो रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते कृष्णदेहाः प्रविशन्ति कृष्णं आज्यं यथा मन्त्रहुतं हुताशे ॥
महाभारतं शान्तिपर्व ४७.९३

kṛṣṇavratā: kṛṣṇam-anusṃaranto
ratrau ca kṛṣṇaṃ punarūtthitā ye ।
te kṛṣṇa-dehā: praviśanti kṛṣṇaṃ
ājyaṃ yathā mantra-hutaṃ hutāśe ।।
Mahābhārataṃ śāntiparva 47.93
Atma Sudha (Fountain of Bliss)

05 Samaashritaa ye

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

03 Tapo Yajna Daanaadi
03 Tapo Yajna Daanaadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 03 Tapo Yajna Daanaadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
04 Ka Chinta Mama Jeeva...
04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Ka Chinta Mama Jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
02 Mrtkaaryam Sakalam
02 Mrtkaaryam Sakalam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 02 Mrtkaaryam Sakalam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon