Resources

description

img
Atma Sudha (Fountain of Bliss)

03 Tapo Yajna Daanaadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 03 Tapo Yajna Daanaadi

    Ma Gurupriya & Swami Nirviseshananda Tirtha

Vijnāna Nauka

 

तपोयज्ञदानादिभिः शुद्धबुद्धि-
र्विरक्तो नृपादेः पदे तुच्छबुद्ध्या ।
परित्यज्य सर्वं यदाप्नोति तत्त्वं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ १॥

tapo-yajña-dānādibhi: śuddha-buddhi:
virakto nṛpāde: pade tuccha-buddhyā ।
parityajya sarvaṃ yad-āpnoti tattvaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।। 1

दयालुं गुरुं ब्रह्मनिष्ठं प्रशान्तं
समाराध्य मत्या विचार्य स्वरूपम् ।
यदाप्नोति तत्त्वं निदिध्यास विद्वान्-
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २॥

dayāluṃ guruṃ brahma-niṣṭhaṃ prāśāntaṃ
samārādhya matyā vicārya svarūpam ।
yad-āpnoti tattvaṃ nididhyāsya vidvān
paraṃ brahma nityaṃ tad-evāham-asmi ।।

यदानन्दरूपं प्रकाशस्वरूपं
निरस्तप्रपञ्चं परिच्छेदशून्यम् ।
अहम्ब्रह्मवृत्त्यैकगम्यं तुरीयं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ३॥

yad-ānanda-rūpaṃ prakāśa-svarūpaṃ
nirasta-prapañcaṃ pariccheda-śūnyam ।
aham-brahma-vṛttyaikagamyaṃ turīyaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।।

यदज्ञानतो भाति विश्वं समस्तं
विनष्टं च सद्यो यदात्मप्रबोधे ।
मनोवागतीतं विशुद्धं विमुक्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ४॥

yad-ajñānato bhāti viśvaṃ samastaṃ
vinaṣṭaṃ ca sadyo yad-ātma-prabodhe ।
mano-vāg-atītaṃ viśuddhaṃ vimuktaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।।

निषेधे कृते नेति नेतीति वाक्यैः
समाधिस्थितानां यदाभाति पूर्णम् ।
अवस्थात्रयातीतमद्वैतमेकं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५॥

niṣedhe kṛte neti netīti vākyai:
samādhisthitānāṃ yad-ābhāti pūrṇam ।
avasthātrayātītam-advaitam-ekaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।।

यदानन्दलेशैः समानन्दि विश्वं
यदाभान सत्त्वे तदाभाति सर्वम् ।
यदालोकने रूपमन्यत्समस्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ६॥

yad-ānanda-leśai: samānandi viśvaṃ
yad-ābhāna sattve tad-ābhāti sarvam ।
yad-ālokane rūpam-anyat-samastaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।।

अनन्तं विभुं निर्विकल्पं निरीहं
शिवं सङ्गहीनं यदोङ्कारगम्यम् ।
निराकारमत्युज्ज्वलं मृत्युहीनं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७॥

anantaṃ vibhuṃ nirvikalpaṃ nirīhaṃ
śivaṃ saṅgahīnaṃ yad-oṃkāra-gamyam ।
nirākāram-atyujjvalaṃ mṛtyu-hīnaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।।

यदानन्दसिन्धौ निमग्नः पुमान्स्या-
दविद्याविलासः समस्तप्रपञ्चः ।
तदा नः स्फुरत्यद्भुतं यन्निमित्तं
परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८॥

yad-ānanda-sindhau nimagna: pumānsyād-
avidyā-vilāsa: samasta-prapañca: ।
tadā na sphuraty-adbhutaṃ yan-nimittaṃ
paraṃ brahma nityaṃ tad-evāham-asmi ।।

प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विना
कैवल्यं पुरुषस्य सिद्ध्यति परब्रह्मात्मतालक्षणम्
न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणैर्
नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ।।
सर्ववेदान्तसिध्दान्तसारसङ्ग्रह: १६९

pratyag-brahma-vicāra-pūrvam-ubhayor-ekatva-bodhād-vinā
kaivalyaṃ puruṣasya siddhyati parabrahmātmatā-lakṣaṇam ।
na snānair-api kīrtanair-api japair-no kṛcchra-cāndrāyaṇair-
no vāpy-adhvara-yajña-dāna-nigamair-no mantra-tantrair-api ।।
Sarva-vedānta-siddhānta-sāra-saṅgraha: 169

क्वचिन्मूढो विद्वान् क्वचिदपि विद्वान् महाराजविभवः
क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचारकलितः ।
क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदितः
चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥
विवेकचूडामणि: ५४२

kvacin-mūḍho vidvān-kvacid-api mahārāja-vibhava:
kvacid-bhrānta: saumya: kvacid-ajagarācāra-kalita: ।
kvacit-pātrī-bhūta: kvacid-avamata: kvāpy-avidita:
caraty-evaṃ prājña: satata-paramānanda-sukhita: ।।
Vivekacūḍāmaṇi: 542

कदाचित्प्रासादे क्वचिदपि च सौधे च धवले
कदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।
कुटीरे दान्तानां मुनिजनवराणामपि वसन्
मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २॥
जीवनमुक्तानन्दलहरी २

kadācit-prāsāde kvacid-api ca saudhe ca dhavale
kadākāle śaile kvacid-api ca kūleṣu saritām ।
kuṭīre dāntānāṃ munijana-varāṇām-api vasan
munir-na vyāmohaṃ bhajati guru-dīkṣākṣatatamā:।।
Jīvanmuktānandalaharī 2

न खिद्यते नो विषयैः प्रमोदते न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं निरन्तरानन्दरसेन तृप्तः ॥
विवेकचूडामणि: ५३६

na khidyate no viṣayai: pramodate
na sajjate nāpi virajyate ca ।
svasmin-sadā krīḍati nandati svayaṃ
nirantar-ānanda-rasena tṛpta: ।।
Vivekacūḍāmaṇi: 536

स्वाराज्यसाम्राज्यविभूतिरेषा भवत्कृपाश्रीमहिमप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेऽस्तु पुनर्नमोऽस्तु ॥
विवेकचूडामणि: ५१७

svārājya-sāmrājya-vibhūtir-eṣā
bhavat-kṛpā-śrī-mahima-prasādāt ।
prāptā mayā śrīgurave mahātmane
namo namaste’stu punar-namo’stu ।।
Vivekacūḍāmaṇi: 517

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः ।
यदेतद्विश्वरूपेण राजते गुरुराज ते ॥
विवेकचूडामणि: ५१९

namas-tasmai sadaikasmai
kasmai cin-mahase nama: ।
yad-etad-viśva-rūpeṇa
rājate gururāja te ।।
Vivekacūḍāmaṇi: 519
Atma Sudha (Fountain of Bliss)

03 Tapo Yajna Daanaadi

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

05 Samaashritaa ye
05 Samaashritaa ye

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Samaashritaa ye

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
04 Ka Chinta Mama Jeeva...
04 Ka Chinta Mama Jeevane

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Ka Chinta Mama Jeevane

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
06 Tam Ishwaranam
06 Tam Ishwaranam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 06 Tam Ishwaranam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon