31 bhagyodayena bahujanma

description

img
Inner Embrace Verse by Verse

31 bhagyodayena bahujanma

Swami Bhoomananda Tirtha

  • 31 bhagyodayena bahujanma

    Swami Bhoomananda Tirtha

भाग्योदयेन बहुजन्मसमार्जितेन
सत्सङ्गमेव लभते पुरुषो यदा वै ।
अज्ञानहेतुकृतमोहमहान्धकार-
नाशं विधाय हि तदोदयते विवेकः ॥
भागवतमाहात्म्यम् 2.76

bhāgyodayena bahujanma-samārjitena
satsaṅgameva labhate puruṣo yadā vai ।
ajnānahetukṛta-mohamahāndhakāra-
nāśaṁ vidhāya hi tadodayate vivekaḥ ॥
Bhāgavata-māhātmyam 2.76

By the fortune acquired over a number of lives in the past, when one gets the association with a Knower (satsaṅga), then alone viveka (discrimination) rises having dispelled the darkness of delusion caused by ignorance.

Inner Embrace Verse by Verse

31 bhagyodayena bahujanma

Swami Bhoomananda Tirtha

You Might Be Interested In

15 nirsta-raagaa
15 nirsta-raagaa

Swami Bhoomananda Tirtha

  • 15 nirsta-raagaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
26 na tatra suryo bhaat...
26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

0:0 / 0:0
29 karthavyam-asti na
29 karthavyam-asti na

Swami Bhoomananda Tirtha

  • 29 karthavyam-asti na

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon