26 na tatra suryo bhaathi

description

img
Inner Embrace Verse by Verse

26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति
मुण्डकोपनिषत् २.२.१०

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto’yamagniḥ |
tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti
Mundakopanishad 2.2.10

There sun shines not, nor do moon and stars, nor lightning, how then can this fire? By That shining alone all become manifest. By Its brilliance all this shines.

Inner Embrace Verse by Verse

26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

You Might Be Interested In

08 ayam svabhaavah
08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

0:0 / 0:0
27 yo vedadau svarah
27 yo vedadau svarah

Swami Bhoomananda Tirtha

  • 27 yo vedadau svarah

    Swami Bhoomananda Tirtha

0:0 / 0:0
16 yatra pravishtaa
16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon