Resources

description

img
Inner Embrace Verse by Verse

16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

यत्र प्रविष्टा विषयाः परेरिता
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रिया-
मुत्पादयन्त्येष यतिर्विमुक्तः
विवेकचूडामणि: ४४१

yatra praviṣṭā viṣayāḥ pareritā
nadīpravāhā iva vārirāśau |
linanti sanmātratayā na vikriyā-
mutpādayantyeṣa yatirvimuktaḥ
Vivekacūḍāmaṇi: 441

Contented with the experience of constant bliss, he (the knower) is neither tormented nor elated by sensory interactions. He neither clings to them, nor he is averse to them. He always sports and delights in his own Self.

Inner Embrace Verse by Verse

16 yatra pravishtaa

Swami Bhoomananda Tirtha

You Might Be Interested In

07 shantaa mahaanto
07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

0:0 / 0:0
53 bhaja govindam bhaja...
53 bhaja govindam bhaja govindam

Swami Bhoomananda Tirtha

  • 53 bhaja govindam bhaja govindam

    Swami Bhoomananda Tirtha

0:0 / 0:0
11 shaunako ha vai
11 shaunako ha vai

Swami Bhoomananda Tirtha

  • 11 shaunako ha vai

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon