Resources

description

img
Inner Embrace Verse by Verse

13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

  • 13 vishuddha-sattvasya gunaah

    Swami Bhoomananda Tirtha

विशुद्धसत्त्वस्य गुणाः प्रसादः
स्वात्मानुभूतिः परमा प्रशान्तिः ।
तृप्तिः प्रहर्षः परमात्मनिष्ठा
यया सदानन्दरसं समृच्छति
विवेकचूडामणि: ११९

viśuddha-sattvasya guṇāḥ prasādaḥ
svātmānubhūtiḥ paramā praśāntiḥ |
tṛptiḥ praharṣaḥ param-ātmaniṣṭhā
yayā sadānandarasaṃ samṛcchati
Vivekacūḍāmaṇi: 119

The qualities of a pure being are: placidity of mind, Self-experience, supreme peacefulness, contentment, delight and Self-abidance, by virtue of which the constant bliss emerging from the supreme Reality is attained.

Inner Embrace Verse by Verse

13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

You Might Be Interested In

36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
59 baalastaavat-kreedaa...
59 baalastaavat-kreedaasaktah

Swami Bhoomananda Tirtha

  • 59 baalastaavat-kreedaasaktah

    Swami Bhoomananda Tirtha

0:0 / 0:0
21 tasmai sa vidvaan
21 tasmai sa vidvaan

Swami Bhoomananda Tirtha

  • 21 tasmai sa vidvaan

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon