Verses for Introspection

Search
Generic filters

Filter

    Clear All

    Audios (1)

    • Prose Vs Poetry in Spiritual Pursuit - II

      Swami Bhoomananda Tirtha

    Articles (7)

    Ma Gurupriya

    Intoxicating Delusion

    Man remains oblivious of the fact that, with the rising and setting of the sun, life is shrinking every day. He is so much engrossed in the heavy burden of worldly activities that never is he aware that time, which is very precious, which could have been used for the pursuit of liberation, is simply passing by and is getting wasted.

    Read More

    Ma Gurupriya

    Contentment is in the Mind

    वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै:सम इव परितोषो निर्विशेषो विशेष: ।स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्र: ।। vayamiha parituṣṭā valkalaistvaṁ dukūlaiḥ sama iva paritoṣo nirviśeṣo viśeṣaḥ |sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko'rthavān ko daridraḥ ||

    Read More arrow

    Ma Gurupriya

    The Bliss of Non-Expectation

    निष्किंञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः। कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यं न विदुः सुखं मम ।। niṣkiṁncanā mayyanuraktacetasaḥ śāntā mahānto'khilajīvavatsalāḥ| kāmairanālabdhadhiyo juṣanti yat tannairapekṣyaṁ na viduḥ sukhaṁ mama ||

    Read More arrow

    Ma Gurupriya

    The Cause of Happiness and Misery

    नायं जनो मे सुखदुःखहेतु र्न देवतात्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत्।। nāyaṁ jano me sukha-duḥkha-hetur-na devatātmā graha-karma-kālāḥ | manaḥ paraṁ kāraṇam-āmananti saṁsāra-cakraṁ parivartayed-yat ||

    Read More arrow
    arrow-icon