This is the 143rd video in the playlist containing the ongoing weekly online Global Satsang series by Swamini Ma Gurupriya ji. In this Satsang, Ma discusses the conversation between King Nimi and Navayogis where Yogi Prabuddha imparts simple disciplines for liberation.
Relate the spiritual subjects with the daily life
Swami Bhoomananda Tirtha
वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै:सम इव परितोषो निर्विशेषो विशेष: ।स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्र: ।। vayamiha parituṣṭā valkalaistvaṁ dukūlaiḥ sama iva paritoṣo nirviśeṣo viśeṣaḥ |sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko'rthavān ko daridraḥ ||
Read Moreआकाशवल्लेपविदूरगोहं
आदित्यवद्भास्यविलक्षणोऽहम् ।
अहार्यवन्नित्यविनिश्चलोऽहं
अम्भोधिवत्पारविवर्जितोऽहम् ।।
ākāśavallepavidūrago'haṁ
ādityavadbhāsyavilakṣaṇo'ham |
ahāryavannityaviniścalo'haṁ
ambhodhivatpāravivarjito'ham ||
पूर्णे मनसि संपूर्णं जगत्सर्वं सुधाद्रवैः।
उपानद्-गूढपादस्य ननु चर्मास्तृतैव भूः ॥
pūrṇe manasi sampūrṇaṃ jagat-sarvaṃ sudhādravai: |
upānad-gūḍhapādasya nanu carmāstṛtaiva bhū: ||