This talk was given by Swamini Ma Gurupriya ji on 12 August 2013, during the Malaysia Jnana Yajna. In this Satsang, Ma speaks about the deep messages ingrained in the stories presented in Srimad Bhagavatam.
Understanding a Good Quality will automatically Generate love for it
Swami Bhoomananda Tirtha
32 labdhva sudurlabham-idam
Swami Bhoomananda Tirtha
46 ya dohane avahanane
Ma Gurupriya & Swami Nirviseshananda Tirtha
45 kham vaayum-agnim
Ma Gurupriya & Swami Nirviseshananda Tirtha
44 samaashritaa ye pada pallava
Ma Gurupriya & Swami Nirviseshananda Tirtha
Shloka 97 sva-paada-moolam
Ma Gurupriya
Shloka 90 samrddha-kaamo
Ma Gurupriya
गुरुर्न स स्यात्स्वजनो न स स्यात्पिता
न स स्याज्जननी न सा स्यात् ।
दैवं न तत्स्यान्न पतिश्च स स्यान्न
मोचयेद्यः समुपेतमृत्युम् ॥
gururna sa syāt–svajano na sa syāt–pitā
na sa syājjananī na sā syāt |
daivaṁ na tatsyān–na patiśca sa syān–na
mocayedyaḥ samupeta–mṛtyum ||
निष्किंञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः। कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यं न विदुः सुखं मम ।। niṣkiṁncanā mayyanuraktacetasaḥ śāntā mahānto'khilajīvavatsalāḥ| kāmairanālabdhadhiyo juṣanti yat tannairapekṣyaṁ na viduḥ sukhaṁ mama ||
Read Moreनायं जनो मे सुखदुःखहेतु र्न देवतात्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत्।। nāyaṁ jano me sukha-duḥkha-hetur-na devatātmā graha-karma-kālāḥ | manaḥ paraṁ kāraṇam-āmananti saṁsāra-cakraṁ parivartayed-yat ||
Read MoreMa tells us how we should be grateful to the Universal Lord who being present in our heart enlivens our entire being – the body, mind and the intelligence; how, remembering this great Truth, we should prostrate at His holy feet in reverence and gratitude.
Read More