34 labdhaa vidyaa

description

img
Inner Embrace Verse by Verse

34 labdhaa vidyaa

Swami Bhoomananda Tirtha

  • 34 labdhaa vidyaa

    Swami Bhoomananda Tirtha

लब्धा विद्या राजमान्या ततः किं
प्राप्ता संपत्प्राभवाढ्या ततः किम् ।
भुक्ता नारी सुन्दराङ्गी ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥
अनात्मश्रीविगर्हणम् 1

labdhā vidyā rājamānyā tataḥ kiṃ
prāptā saṃpatprābhavāḍhyā tataḥ kim ।
bhuktā nārī sundarāṅgī tataḥ kiṃ
yena svātmā naiva sākṣātkṛto’bhūt ॥
Anātma-śrī-vigarhaṇam 1
Inner Embrace Verse by Verse

34 labdhaa vidyaa

Swami Bhoomananda Tirtha

You Might Be Interested In

49 mukunda murdhnaa
49 mukunda murdhnaa

Swami Bhoomananda Tirtha

  • 49 mukunda murdhnaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
16 yatra pravishtaa
16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
27 yo vedadau svarah
27 yo vedadau svarah

Swami Bhoomananda Tirtha

  • 27 yo vedadau svarah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
img
arrow-icon