Resources

description

img
Inner Embrace Verse by Verse

06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्तिसौधाग्रलताधिरोहणं
ताभ्यां विना नान्यतरेण सिध्यति
विवेकचूडामणि: ३७४

vairāgyabodhau puruṣasya pakṣivat
pakṣau vijānīhi vicakṣaṇa tvam |
vimukti-saudhāgra-latādhirohaṇaṃ
tābhyāṃ vinā nānyatareṇa sidhyati
Vivekacūḍāmaṇi: 374

O’ learned one! Like the two wings in the case of a bird, so are dispassion and discrimination in the case of a seeker of Truth. Know this. In order to ascend to the top of the mansion of liberation, both dispassion and discrimination are required and not either one.

Inner Embrace Verse by Verse

06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

You Might Be Interested In

65 angam galitam
65 angam galitam

Swami Bhoomananda Tirtha

  • 65 angam galitam

    Swami Bhoomananda Tirtha

0:0 / 0:0
28 yathaa nadyah syanda...
28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

0:0 / 0:0
36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon