Resources

description

img
Morning Prayers

01 Pratah Prarthana

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Pratah Prarthana

    Ma Gurupriya & Swami Nirviseshananda Tirtha

वन्दे गुरूणां चरणारविन्दे
संदर्शितस्वात्मसुखावबोधे ।
जनस्य ये जाङ्गुलिकायमाने
संसारहालाहलमोहशान्त्यै ॥

vande gurūṇāṃ caraṇāravinde
sandarśita-svātma-sukhāvabodhe ।
janasya ye jāṅgulikāyamāne
saṃsāra-hālāhala-mohaśāntyai ।।
Śrī Śaṅkarāchārya’s Yogatārāvalī 1

I prostrate at the lotus feet of all my Gurus, which reveal the bliss of the Self within, which are like the expert physician who alleviates the delusion caused by the severe poison of worldliness.

मदीय हृदयाकाशे चिदानन्दमयो गुरु: ।
उदेतु सततं सम्यक् अज्ञानतिमिरारुण: ॥

madīya hṛdayākāśe cid-ānandamayo guru: ।
udetu satataṃ samyak ajñāna-timirāruṇa: ।।

May the chidānandamaya (conscious being full of bliss), Guru arise wholesomely in the sky of my heart, as the sun destroying the darkness of ignorance.

पृथ्वी सगन्धा सरसास्तथाप:
स्पर्शी च वायुर्ज्वलितं च तेज: ।
नभ: सशब्दं महता सहैव
कुर्वन्तु सर्वेऽपि च सुप्रभातम् ॥

pṛthvī sagandhā sarasās-tathāpa:
sparśī ca vāyur-jvalitaṃ ca teja: ।
nabha: saśabdaṃ mahatā sahaiva
kurvantu sarve’pi ca suprabhātam ।।
Prāta: Smaraṇa Stotram

May the fragrant earth, the sapid water, the touching wind, the brilliant light, the sky full of sounds along with the Cosmic Intelligence make every one’s dawn auspicious.

लोकेश चैतन्यमयादिदेव
श्रीकान्त विष्णो भवदाज्ञयैव ।
प्रात: समुत्थाय तव प्रियार्थं
संसारयात्रामनुवर्तयिष्ये ॥

lokeśa caitanyamayādideva
śrīkānta viṣṇo bhavad-ājñayaiva ।
prāta: samutthāya tava priyārthaṃ
saṃsāra-yātrām-anuvartayiṣye ।।
Prāta: Smaraṇa Stotram

O, the controller of the world, who is of the nature of Consciousness, the causeless Creator, O Mahāvishṇu, the consort of Śree, waking up by your command in the morning, I undertake this journey through worldly activities, for the sake of your pleasure alone.

प्रात: स्मरामि हृदि संस्फुरदात्मतत्त्वं
सच्चित्सुखं परमहंसगतिं तुरीयम् ।
यत्स्वप्नजागरसुषुप्तमवैति नित्यं
तद्ब्रह्म निष्कलमहं न च भूतसंघ: ॥

prāta: smarāmi hṛdi saṃsphurad-ātmatattvaṃ
saccit-sukhaṃ paramahaṃsa-gatiṃ turīyam ।
yat-svapna-jāgara-suṣuptam-avaiti nityaṃ
tadbrahma niṣkalam-ahaṃ na ca bhūtasaṅgha: ।।
Śrī Śaṅkarāchārya’s Prāta: Smaraṇa Stotram 1

At dawn, I meditate on the real nature of my Self, shining in my heart, which is verily the Truth-Consciousness-Bliss – the Goal of the realized souls, the transcendental state that constantly impels the three states of waking, dream and sleep. That partless Brahman am I, and not the aggregate of matter and energy.

प्रातर्भजामि मनसो वचसामगम्यं
वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेति नेति वचनैर्निगमा अवोचुः
तं देवदेवमजमच्युतमाहुरग्र्यम् ॥

prātar-bhajāmi manaso vacasām-agamyaṃ
vāco vibhānti nikhilā yad-anugraheṇa ।
yan-neti neti vacanair-nigamā avocu:
taṃ deva-devam-ajam-acyutam-āhuragryam ।।
Śrī Śaṅkarāchārya’s Prāta: Smaraṇa Stotram 2

At dawn, I worship That which is unreachable by mind and speech, by whose blessings all words manifest, which the Vedas have spoken about as “not this, not this”, and which is spoken of as God of gods, birthless, infallible and primordial.

प्रातर्नमामि तमस: परमर्कवर्णं
पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषमूर्तौ
रज्ज्वां भुजंगम इव प्रतिभासितं वै ॥

prātar-namāmi tamasa: param-arka-varṇaṃ
pūrṇaṃ sanātana-padaṃ puruṣottam-ākhyam ।
yasminn-idaṃ jagad-aśeṣam-aśeṣa-mūrtau
rajjvāṃ bhujaṅgama iva pratibhāsitaṃ vai ।।
Śrī Śaṅkarāchārya’s Prāta: Smaraṇa Stotram 3

At dawn, I bow humbly to that Brilliance, which shines like the sun beyond darkness (ignorance), which is full and the eternal abode called the Purushottama. In that Infinite being, this endless Universe appears as does the snake in the rope.

Morning Prayers

01 Pratah Prarthana

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

05 Deeparadhana
05 Deeparadhana

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Deeparadhana

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
04 Sri Krishnam Yogivar...
04 Sri Krishnam Yogivaryam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 04 Sri Krishnam Yogivaryam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
03 Bhagavad Gita Chapte...
03 Bhagavad Gita Chapter 15

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 03 Bhagavad Gita Chapter 15

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon