Swami Bhoomananda Tirtha
Our scriptures envision the Supreme State
Swami Bhoomananda Tirtha
The scriptures are eternal because they discuss something that is eternally relevant to man. They lead him to the supreme truth till he realizes it for himself. Thus the sciptures are a fulfilling science.
Slokas chanted in the track
अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला ।।
(Vivekachudamani 59)
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ।।
(Kathopanishad 2.3.10)
प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः ।
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥
(Vivekachudamani 551)
PR 08 Feb 2016
Swami Bhoomananda Tirtha
You Might Be Interested In
Swami Bhoomananda Tirtha
Swami Bhoomananda Tirtha
Swami Bhoomananda Tirtha