Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

48 maatar medini taata maaruta

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 48 maatar medini taata maaruta

    Ma Gurupriya & Swami Nirviseshananda Tirtha

मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल
भ्रातर्व्योम निबद्ध एष भवतामन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मल-
ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥
-वैराग्यशतकम् १००

mātar-medini tāta māruta sakhe teja: subandho jala
bhrātar-vyoma nibaddha eṣa bhavatām-antya:praṇāmāñjali: ।
yuṣmat-saṅga-vaśopajāta-sukṛta-sphāra-sphuran-nirmala-
jñānāpāsta-samasta-moha-mahimā līye parabrahmaṇi ।।
-Vairāgyaśatakam 100
Atma Sudha Verse by Verse (Fountain of Bliss)

48 maatar medini taata maaruta

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

32 na khidyate no visha...
32 na khidyate no vishayai

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 32 na khidyate no vishayai

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
08 katham tareyam
08 katham tareyam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 08 katham tareyam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon