Resources

description

img
Morning Prayers

06 Shanti Mantras

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 06 Shanti Mantras

    Ma Gurupriya & Swami Nirviseshananda Tirtha

ॐ शन्नो मित्र: शं वरुण: शन्नो भवत्वर्यमा । शन्न इन्द्रो बृहस्पति: शन्नो विष्णुरुरुक्रम: । नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम्। अवतु वक्तारम् ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ śanno mitra: śaṃ varuṇa: śanno bhavatvaryamā । śanna indro bṛhaspati: śanno viṣṇur-urukrama: । namo brahmaṇe namaste vāyo tvam-eva pratyakṣaṃ brahmāsi । tvām-eva pratyakṣaṃ brahma vadiṣyāmi । ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi । tanmām-avatu । tadvaktāram-avatu । avatu mām । avatu vaktāram ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Kṛṣṇa Yajurveda; Upaniṣad: Taittirīya

Om. May mitra be propitious to us (bring tranquility, fulfillment to us). May varuṇa be propitious to us. May aryamā be propitious to us. May indra be propitious to us. May bṛhaspati (the god of knowledge) be propitious to us. May viṣṇu (the all-pervading, all-powerful Lord) and urukrama (one of long strides; the vāmana incarnation of viṣṇu) be benedictory to us. Prostration to Brahman. Prostration to you, O vāyu (the controller of life forces); you are verily the perceptible Brahman, and I shall extol you as the perceptible Brahman. I shall speak what is true, in the mind. I shall speak what is true and proper. May Brahman protect me; may Brahman protect the teacher. Protect me. Protect the teacher. Oṃ śānti: śānti: śānti: (May there be peace relieving us from the three-fold disturbances ādhidaivika (providential), ādhibhautika (from animals), and ādhyātmika (from our own body, mind and intelligence). Oṃ śānti: śānti: śānti:

ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ saha nāv-avatu । saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvināv-adhītamastu । mā vidviṣāvahai ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Kṛṣṇa Yajurveda; Upaniṣad: Kaṭhopaniṣad

Om. May Brahman protect us both (the preceptor and the disciple). May He nourish us both. May we strive together, with righteous courage and vigour. May our learning become brilliant (powerful; not bookish). May we not be intolerant or hateful (towards each other). Oṃ śānti: śānti: śānti:

ॐ यश्छन्दसामृषभो विश्वरूप: । छन्दोभ्योऽध्यमृतात् सम्बभूव । स मेन्द्रो मेधया स्पृणोतु। अमृतस्य देवधारणो भूयासम् । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मण: कोशोऽसि मेधया पिहित: । श्रुतं मे गोपाय ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ yaś-chandasām-ṛṣabho viśva-rūpa: । chandobhyo’-dhy-amṛtāt sambabhūva । sa mendro medhayā spṛṇotu । amṛtasya deva-dhāraṇo bhūyāsam । śarīraṃ me vicarṣaṇam । jihvā me madhumattamā । karṇābhyāṃ bhūri viśruvam । brahmaṇa: kośo’si medhayā pihita: । śrutaṃ me gopāya ।
।। Oṃ śānti: śānti: śānti: ।।

Source: Kṛṣṇa Yajurveda; Upaniṣad: Taittirīya (1.4.1)

The premier sound of the Vedas is Om whose manifest form is this Universe. It emerged from the Immortality itself that transcends the Vedas. May that brilliant praṇava (Om) give me intelligence so that I may become the bearer of wisdom that bestows Immortality. May my body be fit for the purpose and my tongue speak sweetly. With both my ears let me amply hear the spiritual truths. O praṇava, you are the cell of the supreme Spirit hidden within the intelligence. Protect my learning. Oṃ śānti: śānti: śānti:

ॐ अहं वृक्षस्य रेरिवा । कीर्ति: पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षित: । इति त्रिशङ्कोर्वेदानुवचनम् ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ ahaṃ vṛkṣasya rerivā । kīrti: pṛṣṭhaṃ girer-iva । ūrdhva-pavitro vājinīva svamṛtam-asmi । draviṇaṃ savarcasam । sumedhā amṛtokṣita: । iti triśaṅkor-vedānu-vacanam ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Kṛṣṇa Yajurveda; Upaniṣads: Taittirīya 1.10.1; Nārada-parivrājakopaniṣad.

I am the seed (originator) of the tree (world). My glory rises like the peak of the mountain. High and pure as the sun, I am verily immortal. My wealth is the effulgence of Brahman. I am the immutable and immortal brilliance. This is the message of wisdom from Sage Triśanku. Oṃ śānti: śānti: śānti:

ॐ पूर्णमद: पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ pūrṇam-ada: pūrṇam-idaṃ pūrṇāt-pūrṇam-udacyate । pūrṇasya pūrṇam-ādāya pūrṇam-evāvaśiṣyate ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Śukla Yajurveda; Upaniṣads: Bṛhadāraṇyaka, Iśāvāsya

That (the supreme Brahman) is full. This (the manifest Brahman; Creation; individual soul) is also full (infinite). From the full has emerged the full. When full (infinite Creation; individual soul) is taken from the full (supreme Brahman), what remains is verily full. Oṃ śānti: śānti: śānti:

ॐ आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदम् । माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्तु अनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु । ते मयि सन्तु ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ āpyāyantu mamāṅgāni vāk prāṇaś-cakṣu: śrotramatho balam-indriyāṇi ca sarvāṇi । sarvaṃ brahmaupaniṣadaṃ । mā’haṃ brahma nirākuryāṃ mā mā brahma nirākarod-anirākaraṇamastu anirākaraṇaṃ me’stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu. । te mayi santu ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Sāmaveda; Upaniṣads: Kena, Chhāndogya

Om. May my limbs, speech, life-forces, eyes, ears, strength elements (muscles, etc) and all the senses, become well nourished (with sattva-guṇa). Everything is indeed the Brahman extolled by the Upanishads. Let me not deny the Brahman. Also let not the Brahman disown me. Let there be no denial from me. Let me, who is devoted to the Self, be enriched with all the virtues extolled in the Upanishads. Let these enrich me. Oṃ śānti: śānti: śānti:

ॐ वाङ् मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थ: । श्रुतं मे मा प्रहासी: अनेनाधीतेनाहोरात्रान् संदधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ vāṅ me manasi pratiṣṭhitā । mano me vāci pratiṣṭhitam। āvirāvīrma edhi । vedasya ma āṇīstha: । śrutaṃ me mā prahāsī: anenādhītena-ahorātrān sandadhāmi । ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi । tanmām-avatu । tad-vaktāram-avatu । avatu mām । avatu vaktāram । avatu vaktāram ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Ṛgveda; Upaniṣad: Aitareya

Om. May my speech be well-established in my mind and the mind be well-established in my speech. (May there be complete identity and harmony between the mind and speech.)

O self-effulgent Brahman, be revealed to me (as the self-effulgent). May you both, mind and speech together, be able to bring the essence of the Vedas for me. Whatever I have learnt or heard (from the teacher), may it not leave me. May I unite day and night by the study (contemplate incessantly throughout day and night). I shall speak what is true, in the mind. I shall speak what is true and proper. May Brahman protect me (by infusing the right knowledge) and protect the teacher (by enabling him to communicate). May It protect me. May It protect the teacher, protect the teacher. Oṃ śānti: śānti: śānti:

ॐ भद्रं नोऽपिवातय मन: ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ bhadraṃ no’pivātaya mana: ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Ṛgveda X.20.19.

Om. May our mind radiate auspiciousness. Oṃ śānti: śānti: śānti:

ॐ भद्रं कर्णेभि: शृणुयाम देवा: । भद्रं पश्येमाक्षभिर्यजत्रा: । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि: । व्यशेम देवहितं यदायु: ॥ स्वस्ति न इन्द्रो वृद्धश्रवा: । स्वस्ति न: पूषा विश्ववेदा: । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: । स्वस्ति नो बृहस्पतिर्दधातु ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ bhadraṃ karṇebhi: śṛṇuyāma devā: । bhadraṃ paśyemākṣabhiryajatrā: । sthirairaṅgais-tuṣṭuvāṃsas-tanūbhi:। vyaśema devahitaṃ yadāyu: ।। svasti na indro vṛddhaśravā: । svasti na: pūṣā viśvavedā: । svasti nastārkṣyo ariṣṭanemi: । svasti no bṛhaspatirdadhātu ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Atharva Veda; Upaniṣads: Muṇḍaka, Mānḍūkya, Praśna

Om. O the brilliant Powers, may our ears hear what is auspicious. May we see with our eyes what is auspicious. May we live our allotted span of life in good health and strength, singing your praise. May indra, extolled in the scriptures, pūṣā, the omniscient, tārkṣya who protects us from harm, and bṛhaspati, ensure our felicity. Oṃ śānti: śānti: śānti:

ॐ यो ब्रह्माणं विदधाति पूर्वम् । यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
॥ ॐ शान्ति: शान्ति: शान्ति: ॥

Oṃ yo brahmāṇaṃ vidadhāti pūrvam । yo vai vedāṃśca prahiṇoti tasmai । taṃ ha devam-ātmabuddhi-prakāśaṃ mumukṣurvai śaraṇam-ahaṃ prapadye ।।
।। Oṃ śānti: śānti: śānti: ।।

Source: Atharva Veda; Upaniṣad: Śvetāśvataropaniṣad 6.18

Om. Seeking liberation, I truly take refuge in that Effulgent One, who at the beginning of Creation, projected the Creator (Brahmā, the Cosmic being), and revealed to Him the Vedas, and who indeed illumines our intelligence with the knowledge of the Self. Oṃ śānti: śānti: śānti:

Morning Prayers

06 Shanti Mantras

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

05 Deeparadhana
05 Deeparadhana

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 05 Deeparadhana

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
01 Pratah Prarthana
01 Pratah Prarthana

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 01 Pratah Prarthana

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
03 Bhagavad Gita Chapte...
03 Bhagavad Gita Chapter 15

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 03 Bhagavad Gita Chapter 15

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon