Verses for Introspection

Search
Generic filters

Filter

    Clear All

    Verses for Introspection (8)

    Ma Gurupriya

    Intoxicating Delusion

    Man remains oblivious of the fact that, with the rising and setting of the sun, life is shrinking every day. He is so much engrossed in the heavy burden of worldly activities that never is he aware that time, which is very precious, which could have been used for the pursuit of liberation, is simply passing by and is getting wasted.

    Read More arrow

    Ma Gurupriya

    True Relationship

    गुरुर्न स स्यात्स्वजनो न स स्यात्पिता
    न स स्याज्जननी न सा स्यात् ।
    दैवं न तत्स्यान्न पतिश्च स स्यान्न
    मोचयेद्यः समुपेतमृत्युम् ॥
    gururna sa syāt–svajano na sa syāt–pitā
    na sa syājjananī na sā syāt |
    daivaṁ na tatsyān–na patiśca sa syān–na
    mocayedyaḥ samupeta–mṛtyum ||

    Read More arrow

    Ma Gurupriya

    Contentment is in the Mind

    वयमिह परितुष्टा वल्कलैस्त्वं दुकूलै:सम इव परितोषो निर्विशेषो विशेष: ।स तु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोऽर्थवान् को दरिद्र: ।। vayamiha parituṣṭā valkalaistvaṁ dukūlaiḥ sama iva paritoṣo nirviśeṣo viśeṣaḥ |sa tu bhavatu daridro yasya tṛṣṇā viśālā manasi ca parituṣṭe ko'rthavān ko daridraḥ ||

    Read More arrow

    Ma Gurupriya

    The Bliss of Non-Expectation

    निष्किंञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः। कामैरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यं न विदुः सुखं मम ।। niṣkiṁncanā mayyanuraktacetasaḥ śāntā mahānto'khilajīvavatsalāḥ| kāmairanālabdhadhiyo juṣanti yat tannairapekṣyaṁ na viduḥ sukhaṁ mama ||

    Read More arrow

    Ma Gurupriya

    The Cause of Happiness and Misery

    नायं जनो मे सुखदुःखहेतु र्न देवतात्मा ग्रहकर्मकालाः। मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत्।। nāyaṁ jano me sukha-duḥkha-hetur-na devatātmā graha-karma-kālāḥ | manaḥ paraṁ kāraṇam-āmananti saṁsāra-cakraṁ parivartayed-yat ||

    Read More arrow

    Ma Gurupriya

    Our True Nature

    आकाशवल्लेपविदूरगोहं
    आदित्यवद्भास्यविलक्षणोऽहम् ।
    अहार्यवन्नित्यविनिश्चलोऽहं
    अम्भोधिवत्पारविवर्जितोऽहम् ।।
    ākāśavallepavidūrago'haṁ
    ādityavadbhāsyavilakṣaṇo'ham |
    ahāryavannityaviniścalo'haṁ
    ambhodhivatpāravivarjito'ham ||

    Read More arrow

    Ma Gurupriya

    The State of Fullness

    पूर्णे मनसि संपूर्णं जगत्सर्वं सुधाद्रवैः।
    उपानद्-गूढपादस्य ननु चर्मास्तृतैव भूः ॥

    pūrṇe manasi sampūrṇaṃ jagat-sarvaṃ sudhādravai: |
    upānad-gūḍhapādasya nanu carmāstṛtaiva bhū: ||

    Read More arrow

    Ma Gurupriya

    The Indweller who Enlivens our Body, Mind and Intelligence

    Ma tells us how we should be grateful to the Universal Lord who being present in our heart enlivens our entire being – the body, mind and the intelligence; how, remembering this great Truth, we should prostrate at His holy feet in reverence and gratitude.

    Read More arrow
    arrow-icon