62 vayasi gate kah

description

img
Inner Embrace Verse by Verse

62 vayasi gate kah

Swami Bhoomananda Tirtha

  • 62 vayasi gate kah

    Swami Bhoomananda Tirtha

वयसि गते कः कामविकारः
शुष्के नीरे कः कासारः ।
क्षीणे वित्ते कः परिवारो
ज्ञाते तत्त्वे कः संसारः ॥
भज गोविन्दं 10

vayasi gate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ ।
kṣīṇe vitte kaḥ parivāro
jñāte tattve kaḥ saṃsāraḥ ॥
Bhaja Govindaṃ 10
Inner Embrace Verse by Verse

62 vayasi gate kah

Swami Bhoomananda Tirtha

You Might Be Interested In

16 yatra pravishtaa
16 yatra pravishtaa

Swami Bhoomananda Tirtha

  • 16 yatra pravishtaa

    Swami Bhoomananda Tirtha

0:0 / 0:0
06 vairaagya-bodhau pur...
06 vairaagya-bodhau purushasya

Swami Bhoomananda Tirtha

  • 06 vairaagya-bodhau purushasya

    Swami Bhoomananda Tirtha

0:0 / 0:0
13 vishuddha-sattvasya ...
13 vishuddha-sattvasya gunaah

Swami Bhoomananda Tirtha

  • 13 vishuddha-sattvasya gunaah

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
img
arrow-icon