Resources

description

img
Inner Embrace Verse by Verse

28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्
मुण्डकोपनिषत् ३.२.८

yathā nadyaḥ syandamānāḥ samudre’staṃ gacchanti nāmarūpe vihāya |
tathā vidvānnāmarūpādvimuktaḥ parātparaṃ puruṣamupaiti divyam
Mundakopanishad 3.2.8

As the flowing rivers merge into the sea abandoning individual names and forms so does the realised Knower, freed from name and form, reach the supreme self-effulgent (divyam) Purusha that is transcendental (beyond the highest).

Inner Embrace Verse by Verse

28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

You Might Be Interested In

14 na khidyate
14 na khidyate

Swami Bhoomananda Tirtha

  • 14 na khidyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
61 satsangatve nissanga...
61 satsangatve nissangatvam

Swami Bhoomananda Tirtha

  • 61 satsangatve nissangatvam

    Swami Bhoomananda Tirtha

0:0 / 0:0
33 labdhva kathancin
33 labdhva kathancin

Swami Bhoomananda Tirtha

  • 33 labdhva kathancin

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon