Resources

description

img
The Majesty of the Mind

Mind - Its Majesty and Magnificence

Swami Bhoomananda Tirtha

  • Mind - Its Majesty and Magnificence

    Swami Bhoomananda Tirtha

Poojya Swamiji in his characteristic powerful tone declares that the talk is not about God, nor about religion or spirituality, but on the infinite power and potential of the human mind. “Just as how the body needs nourishment to be healthy, more so the mind needs to be nourished with the right values and eliminate the wrong values, in order to exhibit its infinite potentials”, asserts Poojya Swamiji. Swamiji goes on to explain how the mind can be one’s best friend by purifying it with the loftiness and glory of its inner treasures.

Swamiji exhorts us to not complain about the mind, but instead recognize it as the greatest gift bestowed on mankind. The highest worship, says Swamiji, is to elevate, empower and refine the mind and make it the source and terminus of abounding wealth of joy. Quoting from various scriptures, Swamiji highlights all the virtues that are the best companions for making the mind magnificient, majestic and sterling. Describing vividly the minds of the our country’s great women Draupadi and Sita, amidst the most trying circumstances, Swamiji highlights how not God, but the imperishable treasure of their minds could face such dire adversities singularly. Finally, Poojya Swamiji inspires us to have such a wholesome, magnificient and pure mind to serve the nation, society, and the entire globe wholeheartedly and with all the benedictions, under all circumstances.

Slokas chanted in the track:

(Timestamp: 00:03:18)
यं शैवास्समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः ॥

yaṃ śaivāssamupāsate śiva iti brahmeti vedāntino
bauddhā buddha iti pramāṇapaṭavaḥ karteti naiyāyikāḥ ।
arhannityatha jainaśāsanaratāḥ karmeti mīmāṃsakāḥ
so’yaṃ vo vidadhātu vāñchitaphalaṃ trailokyanātho hariḥ ॥
(Sri Vishnu Stutih)

(Timestamp: 00:18:11)
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥

bhūmirāpo’nalo vāyuḥ khaṃ mano buddhireva ca ।
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ॥
(Bhagavad Gita 7.4)

(Timestamp: 00:22:08)
अत्र मां मृगयन्त्यद्धा युक्ता हेतुभिरीश्वरम् ।
गृह्यमाणैर्गुणैर्लिङ्गैरग्राह्यमनुमानत: ॥

atra māṁ mṛgayanty-addhā yuktā hetubhir-īśvaram।
gṛhyamāṇair-guṇair-liṅgair-agrāhyam-anumānataḥ ॥
(Srimad Bhagavatam 11.7.23)

(Timestamp: 00:26:46)
पुरुषत्वे च मां धीरा: साङ्ख्ययोगविशारदा: ।
आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम् ॥

puruṣatve ca māṁ dhīrāḥ sāṅkhya-yoga-viśāradāḥ ।
āvistarāṁ prapaśyanti sarva-śakty-upabṛṁhitam ॥
(Srimad Bhagavatam 11.7.21)

(Timestamp: 00:39:33)
राजन् शरीरकलनानि वृथोत्थितानि चेतो हि कारणममीषु शरीरकेषु ।
वारीव सर्ववनखण्डलतारसेषु मुख्यं शरीरमिह विद्धि मनो महात्मन् ॥

rājan śarīrakalanāni vṛthotthitāni ceto hi kāraṇamamīṣu śarīrakeṣu ।
vārīva sarvavanakhaṇḍalatāraseṣu mukhyaṃ śarīramiha viddhi mano mahātman ॥
(Laghu Yoga Vasistha 3.5.22)

(Timestamp: 00:42:10)
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥

uddhared-ātmanātmānaṃ nātmānam-avasādayet ।
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥
(Bhagavad Gita 6.5)

(Timestamp: 00:42:52)
चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।
तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥

cittaṃ kāraṇamarthānāṃ tasminsati jagattrayam |
tasminkṣīṇe jagatkṣīṇaṃ taccikitsyaṃ prayatnataḥ ॥
(Yoga Vasistha 1.16.25)

(Timestamp: 00:46:40)
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम्।‬
‪अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथ: प्रविचलन्ति पदं न धीरा:॥‬

‪nindantu nītinipuṇā yadi vā stuvantu lakṣmī: samāviśatu gacchatu vā yatheṣṭam।‬
‪adyaiva vā maraṇamastu yugāntare vā nyāyyātpatha: pravicalanti padaṃ na dhīrā:॥‬
(Subhashitam)

(Timestamp: 00:50:16)
धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी
सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं
एते यस्य कुटुम्बिनः वद सखे कस्माद् भयं योगिनः ‬॥

dhairyaṃ yasya pitā kṣamā ca jananī śāntiściraṃ gehinī
satyaṃ sūnurayaṃ dayā ca bhaginī bhrātā manaḥ-saṃyamaḥ |
śayyā bhūmitalaṃ diśo’pi vasanaṃ jñānāmṛtaṃ bhojanaṃ
ete yasya kuṭumbinaḥ vada sakhē kasmād bhayaṃ yōginaḥ ॥
(Subhashitam)

(Timestamp: 01:04:41)
ततस्तु धर्मोऽन्तरितो महात्मा समावृणोद्वै विविधैः सुवस्त्रैः।‬
tatastu dharmo’ntarito mahātmā samāvṛṇodvai vividhaiḥ suvastraiḥ।‬
(Mahabharata, Sabha Parva, 68.45-46)

(Timestamp: 01:19:07)
संवेद्यवर्जितमनुत्तममाद्यमेकं संवित्पदं विकलनं कलयन्महात्मन् ।
हृद्येव तिष्ठ कलनारहितः क्रियां तु कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः ॥

saṃvedyavarjitamanuttamamādyamekaṃ
saṃvitpadaṃ vikalanaṃ kalayanmahātman ।
hṛdyeva tiṣṭha kalanārahitaḥ kriyāṃ tu
kurvannakartṛpadametya śamoditaśrīḥ ॥
(Yoga Vasistha 5.92.50)

The Majesty of the Mind

Mind - Its Majesty and Magnificence

Swami Bhoomananda Tirtha

You Might Be Interested In

Poise and Contentment i...
Poise and Contentment in Professional Life

Swami Bhoomananda Tirtha

  • Poise and Contentment in Professional Life

    Swami Bhoomananda Tirtha

0:0 / 0:0
Mind - The Way to make ...
Mind - The Way to make it Happy and Contented

Swami Bhoomananda Tirtha

  • Mind - The Way to make it Happy and Contented

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon