Resources

description

img
Inner Embrace Verse by Verse

60 kaa te kaantaa

Swami Bhoomananda Tirtha

  • 60 kaa te kaantaa

    Swami Bhoomananda Tirtha

का ते कान्ता कस्ते पुत्रः
संसारोऽयमतीव विचित्रः ।
कस्य त्वं व कुत आयातः
तत्त्वं चिन्तय तदिह भ्रातः ॥

भज गोविन्दं भज गोविन्दं
भज गोविन्दं मूढमते ।
भज गोविन्दं 8

kā te kāntā kaste putraḥ
saṃsāro’yamatīva vicitraḥ ।
kasya tvaṃ va kuta āyātaḥ
tattvaṃ cintaya tadiha bhrātaḥ ॥
bhaja govindaṃ bhaja govindaṃ
bhaja govindaṃ mūḍhamate ।
Bhaja Govindam 8
Inner Embrace Verse by Verse

60 kaa te kaantaa

Swami Bhoomananda Tirtha

You Might Be Interested In

69 lakshmi-kalatram
69 lakshmi-kalatram

Swami Bhoomananda Tirtha

  • 69 lakshmi-kalatram

    Swami Bhoomananda Tirtha

0:0 / 0:0
22 na chakshushaa grhya...
22 na chakshushaa grhyate

Swami Bhoomananda Tirtha

  • 22 na chakshushaa grhyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
47 naasthaa dharme
47 naasthaa dharme

Swami Bhoomananda Tirtha

  • 47 naasthaa dharme

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon