Resources

description

img
Inner Embrace Verse by Verse

40 aayur-varsha-shatam

Swami Bhoomananda Tirtha

  • 40 aayur-varsha-shatam

    Swami Bhoomananda Tirtha

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गबुद्बुदसमे सौख्यं कुतः प्राणिनाम् ॥
वैराग्यशतकम् 49

āyur-varṣaśataṃ nṛṇāṃ parimitaṃ rātrau tadardhaṃ gataṃ
tasyārdhasya parasya cārdhamaparaṃ bālatva-vṛddhatvayoḥ ।
śeṣaṃ vyādhi-viyoga-duḥkhasahitaṃ sevādibhirnīyate
jīve vāri-taraṅga-budbudasame saukhyaṃ kutaḥ prāṇinām ॥
Vairāgyaśatakam 49
Inner Embrace Verse by Verse

40 aayur-varsha-shatam

Swami Bhoomananda Tirtha

You Might Be Interested In

07 shantaa mahaanto
07 shantaa mahaanto

Swami Bhoomananda Tirtha

  • 07 shantaa mahaanto

    Swami Bhoomananda Tirtha

0:0 / 0:0
05 atyanta vairaagyavat...
05 atyanta vairaagyavatah

Swami Bhoomananda Tirtha

  • 05 atyanta vairaagyavatah

    Swami Bhoomananda Tirtha

0:0 / 0:0
36 aadityasya gatagatai...
36 aadityasya gatagatair

Swami Bhoomananda Tirtha

  • 36 aadityasya gatagatair

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon