Resources

description

img
Inner Embrace Verse by Verse

08 ayam svabhaavah

Swami Bhoomananda Tirtha

  • 08 ayam svabhaavah

    Swami Bhoomananda Tirtha

अयं स्वभावः स्वत एव यत्पर-
श्रमापनोदप्रवणं महात्मनाम् ।
सुधांशुरेष स्वयमेव कर्कश
प्रभाभितप्तामवति क्षितिं किल
विवेकचूडामणि: ३८

ayaṃ svabhāvaḥ svata eva yatpara-
śramāpanodapravaṇaṃ mahātmanām |
sudhāṃśureṣa svayam eva karkaśa
prabhābhitaptāmavati kṣitiṃ kila
Vivekacūḍāmaṇi: 38

This habit, namely, relieving the stress and strain of the others, is characteristic of the high-souled (Mahātmās)! Does not the moon, by its cool and soothing rays, relieve the earth, scorched all day long by the exceedingly hot rays of the sun?

Inner Embrace Verse by Verse

08 ayam svabhaavah

Swami Bhoomananda Tirtha

You Might Be Interested In

28 yathaa nadyah syanda...
28 yathaa nadyah syandamaanah

Swami Bhoomananda Tirtha

  • 28 yathaa nadyah syandamaanah

    Swami Bhoomananda Tirtha

0:0 / 0:0
26 na tatra suryo bhaat...
26 na tatra suryo bhaathi

Swami Bhoomananda Tirtha

  • 26 na tatra suryo bhaathi

    Swami Bhoomananda Tirtha

0:0 / 0:0
14 na khidyate
14 na khidyate

Swami Bhoomananda Tirtha

  • 14 na khidyate

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon