Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

25 jnaate vastuny-api

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 25 jnaate vastuny-api

    Ma Gurupriya & Swami Nirviseshananda Tirtha

ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा
कर्ता भोक्ताप्यहमिति दृढा याऽस्य संसारहेतुः ।
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात्‌-
मुक्तिं प्राहुस्तदिह मुनयो वासनातानवं यत् ॥
– विवेकचूडामणि: २६७

jñāte vastuny-api balavatī vāsanā’nādir-eṣā
kartā bhoktāpy-aham-iti dṛḍhā yā’sya saṃsāra-hetu:
pratyag-dṛṣṭyā”tmani nivasatā sāpaneyā prayatnāt-
muktiṃ prāhus-tad-iha munayo vāsanātānavaṃ yat ।।
– Vivekacūḍāmaṇi: 267
Atma Sudha Verse by Verse (Fountain of Bliss)

25 jnaate vastuny-api

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
32 na khidyate no visha...
32 na khidyate no vishayai

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 32 na khidyate no vishayai

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
02 namo namaste
02 namo namaste

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 02 namo namaste

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon