Resources

description

img
Atma Sudha Verse by Verse (Fountain of Bliss)

07 brahmaananda-rasaanubhooti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 07 brahmaananda-rasaanubhooti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैर्युतै –
र्युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।
सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥
विवेकचूडामणि: ३९

brahmānanda-rasānubhūti-kalitai: pūtai: suśītair-yutair-
yuṣmad-vāk-kalaśojjhitai: śruti-sukhair-vākyāmṛtai: secaya ।
santaptaṃ bhava-tāpa-dāva-dahana-jvālābhir-enaṃ prabho
dhanyāste bhavad-īkṣaṇa-kṣaṇagate: pātrīkṛtā: svīkṛtā: ॥
Vivekacūḍāmaṇi: 39

O Lord, with your pure, cooling, nectarine speech, sweetened by the bliss of Brahmic experience, as if being poured from a pitcher of words, do drench me who is tormented by the flames of the forest fire of worldly afflictions. Blessed are those who are accepted as your own, and by your passing glance are made fit recipients of your grace.

Atma Sudha Verse by Verse (Fountain of Bliss)

07 brahmaananda-rasaanubhooti

Ma Gurupriya & Swami Nirviseshananda Tirtha

You Might Be Interested In

53 na tasya kascit pati...
53 na tasya kascit patirasti

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 53 na tasya kascit patirasti

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
51 tameesvaraanaam para...
51 tameesvaraanaam paramam

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 51 tameesvaraanaam paramam

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
49 ekopi krishnasya kri...
49 ekopi krishnasya kritah

Ma Gurupriya & Swami Nirviseshananda Tirtha

  • 49 ekopi krishnasya kritah

    Ma Gurupriya & Swami Nirviseshananda Tirtha

0:0 / 0:0
end
arrow-icon