Resources

description

img
Bhagavadgita - A Revolutionary Message

Bhagavad Gita – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 5

Swami Nirviseshananda Tirtha

  • Bhagavad Gita – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 5

    Swami Nirviseshananda Tirtha

In this track, Nutan Swamiji reinforces our understanding of the Sankhya yoga, which is our real identity. Sthita-prajnya is a still state of consciousness where knowledge is stabilised, as it has become a knower or seeker’s own self-experience.

Thereon, this world is no longer a contradiction from samadhi state. Such a seeker is very comfortable and perfectly happy in the wakeful state, living the knowledge while interacting with the world. It is not that he doesn’t experience sukha-dukhas, but there is no clinging anymore. Infact, the whole world’s sukha-dukhas become his own. Gone are the raaga-dvesa. He revels in the freedom born of of discrimination and dispassion. He becomes awake to the substratum, the revealer of all instead of the revealed.

Slokas chanted in the track

(Timestamp: 00:11:54)
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥

duḥkheṣv-anudvignamanāḥ sukheṣu vigataspṛhaḥ ।
vītarāga-bhaya-krodhaḥ sthitadhīr-munirucyate ॥
(Bhagavad Gita 2.56)

(Timestamp: 00:14:27)
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ॥

dhyāyato viṣayānpuṃsaḥ saṅgasteṣūpajāyate ।
saṅgātsañjāyate kāmaḥ kāmāt-krodho’bhijāyate ॥
(Bhagavad Gita 2.62)

(Timestamp: 00:31:15)
तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥

tamuvāca hṛṣīkeśaḥ prahasanniva bhārata ।
senayor-ubhayormadhye viṣīdantamidaṃ vacaḥ ॥
(Bhagavad Gita 2.10)

(Timestamp: 00:36:17)
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
sarvadharmān-parityajya māmekaṃ śaraṇaṃ vraja ।
(Bhagavad Gita 18.66)

(Timestamp: 00:40:50)
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥

yadā saṃharate cāyaṃ kūrmo’ṅgānīva sarvaśaḥ ।
indriyāṇ-īndriyārthebhyas-tasya prajñā pratiṣṭhitā ॥
(Bhagavad Gita 2.58)

(Timestamp: 00:41:39)
विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥

viṣayā vinivartante nirāhārasya dehinaḥ ।
rasavarjaṃ raso’pyasya paraṃ dṛṣṭvā nivartate ॥
(Bhagavad Gita 2.59)

(Timestamp: 00:44:37)
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥

rāgadveṣa-viyuktaistu viṣayān-indriyaiścaran ।
ātmavaśyair-vidheyātmā prasādam-adhigacchati ॥
(Bhagavad Gita 2.64)

(Timestamp: 00:54:11)
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ।
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ॥
(Bhagavad Gita 2.69)

(Timestamp: 01:02:09)
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी ॥

āpūryamāṇam-acalapratiṣṭhaṃ
samudramāpaḥ praviśanti yadvat ।
tadvatkāmā yaṃ praviśanti sarve
sa śāntimāpnoti na kāmakāmī ॥
(Bhagavad Gita 2.70)

Bhagavadgita - A Revolutionary Message

Bhagavad Gita – Sattva-Rajas-Tamas & Their Transcendence Ch.14 - Day 5

Swami Nirviseshananda Tirtha

You Might Be Interested In

From a Limited Worship ...
From a Limited Worship to Continuous Worship of God

Swami Bhoomananda Tirtha

  • From a Limited Worship to Continuous Worship of God

    Swami Bhoomananda Tirtha

0:0 / 0:0
True Worship is Inner
True Worship is Inner

Swami Bhoomananda Tirtha

  • True Worship is Inner

    Swami Bhoomananda Tirtha

0:0 / 0:0
Make Devotion Wholesome
Make Devotion Wholesome

Swami Bhoomananda Tirtha

  • Make Devotion Wholesome

    Swami Bhoomananda Tirtha

0:0 / 0:0
end
arrow-icon